Powerful Shiva Stotras - Part 2

Powerful Shiva Stotras - Part 2

Stotras (Sanskrit: स्तोत्र) are hymns of praise to any Deity. As per Kulārṇavatantra - “A hymn (stotra) is equal to ten million acts of worship”. So if you are just a beginner and starting on this journey, these stotras are perfect to start with. And Shiva particularly because he holds the key to many paths of Sadhanas. 

In this blog we have covered:

1. Vaidyanatha Ashtakam

2. Shiva Panchakshara Stotra 

Stotras on Shiva - Part 1 Click Here

To learn how to do Daily Puja and Initiate your spiritual practise - Click Here

 

श्री वैद्यनाथाष्टकम्

Shri Vaidyanatha Ashtakam

Composed by Adi Guru Shankaracharya where Lord Shiva is praised as Vaidyanath
(Lord of all Doctors), in a poetic eight-stanza manner.

श्री राम सौमित्रिजटायुवेद
षडाननादित्य कुजार्चिताय ।
श्रीनीलकण्ठाय दयामयाय
श्री वैद्यनाथाय नमः शिवाय ॥ 1 ॥

śrī rāma saumitrijaṭāyuvēda
ṣaḍānanāditya kujārcitāya |
śrīnīlakaṇṭhāya dayāmayāya
śrī vaidyanāthāya namaḥ śivāya || 1 ||

गङ्गाप्रवाहेन्दु जटाधराय
त्रिलोचनाय स्मर कालहन्त्रे ।
समस्त देवैरभिपूजिताय
श्री वैद्यनाथाय नमः शिवाय ॥ 2 ॥

gaṅgāpravāhēndu jaṭādharāya
trilōcanāya smara kālahantrē |
samasta dēvairabhipūjitāya
śrī vaidyanāthāya namaḥ śivāya || 2 ||

भक्तप्रियाय त्रिपुरान्तकाय
पिनाकिने दुष्टहराय नित्यम् ।
प्रत्यक्षलीलाय मनुष्यलोके
श्री वैद्यनाथाय नमः शिवाय ॥ 3 ॥

bhaktapriyāya tripurāntakāya
pinākinē duṣṭaharāya nityam |
pratyakṣalīlāya manuṣyalōkē
śrī vaidyanāthāya namaḥ śivāya || 3 ||

प्रभूतवातादि समस्तरोग-
प्रणाशकर्त्रे मुनिवन्दिताय ।
प्रभाकरेन्द्वग्निविलोचनाय
श्री वैद्यनाथाय नमः शिवाय ॥ 4 ॥

prabhūtavātādi samastarōga-
praṇāśakartrē munivanditāya |
prabhākarēndvagnivilōcanāya
śrī vaidyanāthāya namaḥ śivāya || 4 ||

वाक्ष्रोत्रनेत्राङ्घ्रि विहीनजन्तोः
वाक्ष्रोत्रनेत्राङ्घ्रि सुखप्रदाय ।
कुष्ठादिसर्वोन्नतरोगहन्त्रे
श्री वैद्यनाथाय नमः शिवाय ॥ 5 ॥

vākṣrōtranētrāṅghri vihīnajantōḥ
vākṣrōtranētrāṅghri sukhapradāya |
kuṣṭhādisarvōnnatarōgahantrē
śrī vaidyanāthāya namaḥ śivāya || 5 ||

वेदान्तवेद्याय जगन्मयाय
योगीश्वरध्येयपदाम्बुजाय ।
त्रिमूर्तिरूपाय सहस्रनाम्ने
श्री वैद्यनाथाय नमः शिवाय ॥ 6 ॥

vēdāntavēdyāya jaganmayāya
yōgīśvaradhyēyapadāmbujāya |
trimūrtirūpāya sahasranāmnē
śrī vaidyanāthāya namaḥ śivāya || 6 ||

स्वतीर्थमृद्भस्मभृताङ्गभाजां
पिशाचदुःखार्तिभयापहाय ।
आत्मस्वरूपाय शरीरभाजां
श्री वैद्यनाथाय नमः शिवाय ॥ 7 ॥

svatīrthamr̥dbhasmabhr̥tāṅgabhājāṁ
piśācaduḥkhārtibhayāpahāya |
ātmasvarūpāya śarīrabhājāṁ
śrī vaidyanāthāya namaḥ śivāya || 7 ||

श्रीनीलकण्ठाय वृषध्वजाय
स्रक्गन्धभस्माद्यभिशोभिताय ।
सुपुत्रदारादि सुभाग्यदाय
श्री वैद्यनाथाय नमः शिवाय ॥ 8 ॥

śrīnīlakaṇṭhāya vr̥ṣadhvajāya
srakgandhabhasmādyabhiśōbhitāya |
suputradārādi subhāgyadāya
śrī vaidyanāthāya namaḥ śivāya || 8 ||

बालाम्बिकेश वैद्येश भवरोगहरेति च ।
जपेन्नामत्रयं नित्यं महारोगनिवारणम् ॥

bālāmbikēśa vaidyēśa bhavarōgaharēti ca |
japēnnāmatrayaṁ nityaṁ mahārōganivāraṇam ||

इति श्री वैद्यनाथाष्टकम् सम्पूर्णं ।

iti śrī vaidyanāthāṣṭakam sampoornam|

 

श्री शिव पंचाक्षर स्तोत्र

Shiv Panchakshara Stotra

Comprising five stanzas, it is regarded to have been composed by the philosopher Adi Shankara.
The panchakshara literally means "five syllables" in Sanskrit, referring to the five syllables of na, ma, śi, vā, and ya. It is associated with Shiva's mantra, Om Namah Shivaya, which also contains these syllables. This hymn explains the significance of these five syllables and their affiliation with the deity.
These five syllables are regarded to represent the five elements of the human body, the chanting of which is believed to energise them. Na is associated with prithvi (earth), ma is associated with jala (water) śi is associated with agni (fire) va is associated with vayu (air), and ya is associated with akasha (space). 

नागेन्द्रहाराय त्रिलोचनाय
भस्माङ्गरागाय महेश्वराय ।
नित्याय शुद्धाय दिगम्बराय
तस्मै नकाराय नमः शिवाय ॥ 1 ॥

nāgēndrahārāya trilōcanāya
bhasmāṅgarāgāya mahēśvarāya |
nityāya śuddhāya digambarāya
tasmai nakārāya namaḥ śivāya || 1 ||

मन्दाकिनीसलिलचन्दनचर्चिताय
नन्दीश्वरप्रमथनाथमहेश्वराय ।
मन्दारमुख्यबहुपुष्पसुपूजिताय
तस्मै मकाराय नमः शिवाय ॥ 2 ॥

mandākinīsalilacandanacarcitāya
nandīśvarapramathanāthamahēśvarāya |
mandāramukhyabahupuṣpasupūjitāya
tasmai makārāya namaḥ śivāya || 2 ||

शिवाय गौरीवदनाब्जवृन्द-
सूर्याय दक्षाध्वरनाशकाय ।
श्रीनीलकण्ठाय वृषध्वजाय
तस्मै शिकाराय नमः शिवाय ॥ 3 ॥ 

śivāya gaurīvadanābjavr̥nda-
sūryāya dakṣādhvaranāśakāya |
śrīnīlakaṇṭhāya vr̥ṣadhvajāya
tasmai śikārāya namaḥ śivāya || 3 ||

वसिष्ठकुम्भोद्भवगौतमार्य-
मुनीन्द्रदेवार्चितशेखराय ।
चन्द्रार्कवैश्वानरलोचनाय
तस्मै वकाराय नमः शिवाय ॥ 4 ॥

vasiṣṭhakumbhōdbhavagautamārya-
munīndradēvārcitaśēkharāya |
candrārkavaiśvānaralōcanāya
tasmai vakārāya namaḥ śivāya || 4 ||

यज्ञस्वरूपाय जटाधराय
पिनाकहस्ताय सनातनाय ।
दिव्याय देवाय दिगम्बराय
तस्मै यकाराय नमः शिवाय ॥ 5 ॥

yajnasvarūpāya jaṭādharāya
pinākahastāya sanātanāya |
divyāya dēvāya digambarāya
tasmai yakārāya namaḥ śivāya || 5 || 

पञ्चाक्षरमिदं पुण्यं यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सहमोदते ।

pañcākṣaramidaṁ puṇyaṁ yaḥ paṭhēcchivasannidhau |
śivalōkamavāpnōti śivēna sahamōdatē |

इति श्री शंकराचार्य वीरचित्तम शिव पंचाक्षर स्तोत्र सम्पूर्णं ||

Iti śrī śaṅkarācārya viracitaṁ śiva pan̄cākṣara stōtraṁ sampūrṇaṁ ||

Back to blog

Leave a comment

Please note, comments need to be approved before they are published.